सुबन्तावली ?भ्रुकुटीमुखी

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रुकुटीमुखी भ्रुकुटीमुख्यौ भ्रुकुटीमुख्यः
सम्बोधनम्भ्रुकुटीमुखि भ्रुकुटीमुख्यौ भ्रुकुटीमुख्यः
द्वितीयाभ्रुकुटीमुखीम् भ्रुकुटीमुख्यौ भ्रुकुटीमुखीः
तृतीयाभ्रुकुटीमुख्या भ्रुकुटीमुखीभ्याम् भ्रुकुटीमुखीभिः
चतुर्थीभ्रुकुटीमुख्यै भ्रुकुटीमुखीभ्याम् भ्रुकुटीमुखीभ्यः
पञ्चमीभ्रुकुटीमुख्याः भ्रुकुटीमुखीभ्याम् भ्रुकुटीमुखीभ्यः
षष्ठीभ्रुकुटीमुख्याः भ्रुकुटीमुख्योः भ्रुकुटीमुखीनाम्
सप्तमीभ्रुकुटीमुख्याम् भ्रुकुटीमुख्योः भ्रुकुटीमुखीषु

समास भ्रुकुटीमुखि भ्रुकुटीमुखी

अव्यय ॰भ्रुकुटीमुखि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria