Declension table of ?bhrukuṭīmukhī

Deva

FeminineSingularDualPlural
Nominativebhrukuṭīmukhī bhrukuṭīmukhyau bhrukuṭīmukhyaḥ
Vocativebhrukuṭīmukhi bhrukuṭīmukhyau bhrukuṭīmukhyaḥ
Accusativebhrukuṭīmukhīm bhrukuṭīmukhyau bhrukuṭīmukhīḥ
Instrumentalbhrukuṭīmukhyā bhrukuṭīmukhībhyām bhrukuṭīmukhībhiḥ
Dativebhrukuṭīmukhyai bhrukuṭīmukhībhyām bhrukuṭīmukhībhyaḥ
Ablativebhrukuṭīmukhyāḥ bhrukuṭīmukhībhyām bhrukuṭīmukhībhyaḥ
Genitivebhrukuṭīmukhyāḥ bhrukuṭīmukhyoḥ bhrukuṭīmukhīnām
Locativebhrukuṭīmukhyām bhrukuṭīmukhyoḥ bhrukuṭīmukhīṣu

Compound bhrukuṭīmukhi - bhrukuṭīmukhī -

Adverb -bhrukuṭīmukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria