Declension table of bhrukuṭīmukha

Deva

NeuterSingularDualPlural
Nominativebhrukuṭīmukham bhrukuṭīmukhe bhrukuṭīmukhāni
Vocativebhrukuṭīmukha bhrukuṭīmukhe bhrukuṭīmukhāni
Accusativebhrukuṭīmukham bhrukuṭīmukhe bhrukuṭīmukhāni
Instrumentalbhrukuṭīmukhena bhrukuṭīmukhābhyām bhrukuṭīmukhaiḥ
Dativebhrukuṭīmukhāya bhrukuṭīmukhābhyām bhrukuṭīmukhebhyaḥ
Ablativebhrukuṭīmukhāt bhrukuṭīmukhābhyām bhrukuṭīmukhebhyaḥ
Genitivebhrukuṭīmukhasya bhrukuṭīmukhayoḥ bhrukuṭīmukhānām
Locativebhrukuṭīmukhe bhrukuṭīmukhayoḥ bhrukuṭīmukheṣu

Compound bhrukuṭīmukha -

Adverb -bhrukuṭīmukham -bhrukuṭīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria