Declension table of ?bhriyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhriyamāṇaḥ bhriyamāṇau bhriyamāṇāḥ
Vocativebhriyamāṇa bhriyamāṇau bhriyamāṇāḥ
Accusativebhriyamāṇam bhriyamāṇau bhriyamāṇān
Instrumentalbhriyamāṇena bhriyamāṇābhyām bhriyamāṇaiḥ bhriyamāṇebhiḥ
Dativebhriyamāṇāya bhriyamāṇābhyām bhriyamāṇebhyaḥ
Ablativebhriyamāṇāt bhriyamāṇābhyām bhriyamāṇebhyaḥ
Genitivebhriyamāṇasya bhriyamāṇayoḥ bhriyamāṇānām
Locativebhriyamāṇe bhriyamāṇayoḥ bhriyamāṇeṣu

Compound bhriyamāṇa -

Adverb -bhriyamāṇam -bhriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria