Declension table of ?bhraśiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhraśiṣyantī bhraśiṣyantyau bhraśiṣyantyaḥ
Vocativebhraśiṣyanti bhraśiṣyantyau bhraśiṣyantyaḥ
Accusativebhraśiṣyantīm bhraśiṣyantyau bhraśiṣyantīḥ
Instrumentalbhraśiṣyantyā bhraśiṣyantībhyām bhraśiṣyantībhiḥ
Dativebhraśiṣyantyai bhraśiṣyantībhyām bhraśiṣyantībhyaḥ
Ablativebhraśiṣyantyāḥ bhraśiṣyantībhyām bhraśiṣyantībhyaḥ
Genitivebhraśiṣyantyāḥ bhraśiṣyantyoḥ bhraśiṣyantīnām
Locativebhraśiṣyantyām bhraśiṣyantyoḥ bhraśiṣyantīṣu

Compound bhraśiṣyanti - bhraśiṣyantī -

Adverb -bhraśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria