Declension table of ?bhraśiṣṭha

Deva

MasculineSingularDualPlural
Nominativebhraśiṣṭhaḥ bhraśiṣṭhau bhraśiṣṭhāḥ
Vocativebhraśiṣṭha bhraśiṣṭhau bhraśiṣṭhāḥ
Accusativebhraśiṣṭham bhraśiṣṭhau bhraśiṣṭhān
Instrumentalbhraśiṣṭhena bhraśiṣṭhābhyām bhraśiṣṭhaiḥ bhraśiṣṭhebhiḥ
Dativebhraśiṣṭhāya bhraśiṣṭhābhyām bhraśiṣṭhebhyaḥ
Ablativebhraśiṣṭhāt bhraśiṣṭhābhyām bhraśiṣṭhebhyaḥ
Genitivebhraśiṣṭhasya bhraśiṣṭhayoḥ bhraśiṣṭhānām
Locativebhraśiṣṭhe bhraśiṣṭhayoḥ bhraśiṣṭheṣu

Compound bhraśiṣṭha -

Adverb -bhraśiṣṭham -bhraśiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria