सुबन्तावली ?भ्रौणहत्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाभ्रौणहत्यम् भ्रौणहत्ये भ्रौणहत्यानि
सम्बोधनम्भ्रौणहत्य भ्रौणहत्ये भ्रौणहत्यानि
द्वितीयाभ्रौणहत्यम् भ्रौणहत्ये भ्रौणहत्यानि
तृतीयाभ्रौणहत्येन भ्रौणहत्याभ्याम् भ्रौणहत्यैः
चतुर्थीभ्रौणहत्याय भ्रौणहत्याभ्याम् भ्रौणहत्येभ्यः
पञ्चमीभ्रौणहत्यात् भ्रौणहत्याभ्याम् भ्रौणहत्येभ्यः
षष्ठीभ्रौणहत्यस्य भ्रौणहत्ययोः भ्रौणहत्यानाम्
सप्तमीभ्रौणहत्ये भ्रौणहत्ययोः भ्रौणहत्येषु

समास भ्रौणहत्य

अव्यय ॰भ्रौणहत्यम् ॰भ्रौणहत्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria