Declension table of ?bhramyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhramyamāṇaḥ bhramyamāṇau bhramyamāṇāḥ
Vocativebhramyamāṇa bhramyamāṇau bhramyamāṇāḥ
Accusativebhramyamāṇam bhramyamāṇau bhramyamāṇān
Instrumentalbhramyamāṇena bhramyamāṇābhyām bhramyamāṇaiḥ bhramyamāṇebhiḥ
Dativebhramyamāṇāya bhramyamāṇābhyām bhramyamāṇebhyaḥ
Ablativebhramyamāṇāt bhramyamāṇābhyām bhramyamāṇebhyaḥ
Genitivebhramyamāṇasya bhramyamāṇayoḥ bhramyamāṇānām
Locativebhramyamāṇe bhramyamāṇayoḥ bhramyamāṇeṣu

Compound bhramyamāṇa -

Adverb -bhramyamāṇam -bhramyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria