Declension table of ?bhramitavya

Deva

MasculineSingularDualPlural
Nominativebhramitavyaḥ bhramitavyau bhramitavyāḥ
Vocativebhramitavya bhramitavyau bhramitavyāḥ
Accusativebhramitavyam bhramitavyau bhramitavyān
Instrumentalbhramitavyena bhramitavyābhyām bhramitavyaiḥ bhramitavyebhiḥ
Dativebhramitavyāya bhramitavyābhyām bhramitavyebhyaḥ
Ablativebhramitavyāt bhramitavyābhyām bhramitavyebhyaḥ
Genitivebhramitavyasya bhramitavyayoḥ bhramitavyānām
Locativebhramitavye bhramitavyayoḥ bhramitavyeṣu

Compound bhramitavya -

Adverb -bhramitavyam -bhramitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria