सुबन्तावली ?भ्रमि

Roma

पुमान्एकद्विबहु
प्रथमाभ्रमिः भ्रमी भ्रमयः
सम्बोधनम्भ्रमे भ्रमी भ्रमयः
द्वितीयाभ्रमिम् भ्रमी भ्रमीन्
तृतीयाभ्रमिणा भ्रमिभ्याम् भ्रमिभिः
चतुर्थीभ्रमये भ्रमिभ्याम् भ्रमिभ्यः
पञ्चमीभ्रमेः भ्रमिभ्याम् भ्रमिभ्यः
षष्ठीभ्रमेः भ्रम्योः भ्रमीणाम्
सप्तमीभ्रमौ भ्रम्योः भ्रमिषु

समास भ्रमि

अव्यय ॰भ्रमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria