Declension table of ?bhramiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhramiṣyantī bhramiṣyantyau bhramiṣyantyaḥ
Vocativebhramiṣyanti bhramiṣyantyau bhramiṣyantyaḥ
Accusativebhramiṣyantīm bhramiṣyantyau bhramiṣyantīḥ
Instrumentalbhramiṣyantyā bhramiṣyantībhyām bhramiṣyantībhiḥ
Dativebhramiṣyantyai bhramiṣyantībhyām bhramiṣyantībhyaḥ
Ablativebhramiṣyantyāḥ bhramiṣyantībhyām bhramiṣyantībhyaḥ
Genitivebhramiṣyantyāḥ bhramiṣyantyoḥ bhramiṣyantīnām
Locativebhramiṣyantyām bhramiṣyantyoḥ bhramiṣyantīṣu

Compound bhramiṣyanti - bhramiṣyantī -

Adverb -bhramiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria