सुबन्तावली ?भ्रमरप्रिय

Roma

पुमान्एकद्विबहु
प्रथमाभ्रमरप्रियः भ्रमरप्रियौ भ्रमरप्रियाः
सम्बोधनम्भ्रमरप्रिय भ्रमरप्रियौ भ्रमरप्रियाः
द्वितीयाभ्रमरप्रियम् भ्रमरप्रियौ भ्रमरप्रियान्
तृतीयाभ्रमरप्रियेण भ्रमरप्रियाभ्याम् भ्रमरप्रियैः भ्रमरप्रियेभिः
चतुर्थीभ्रमरप्रियाय भ्रमरप्रियाभ्याम् भ्रमरप्रियेभ्यः
पञ्चमीभ्रमरप्रियात् भ्रमरप्रियाभ्याम् भ्रमरप्रियेभ्यः
षष्ठीभ्रमरप्रियस्य भ्रमरप्रिययोः भ्रमरप्रियाणाम्
सप्तमीभ्रमरप्रिये भ्रमरप्रिययोः भ्रमरप्रियेषु

समास भ्रमरप्रिय

अव्यय ॰भ्रमरप्रियम् ॰भ्रमरप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria