सुबन्तावली ?भ्रमरपद

Roma

नपुंसकम्एकद्विबहु
प्रथमाभ्रमरपदम् भ्रमरपदे भ्रमरपदानि
सम्बोधनम्भ्रमरपद भ्रमरपदे भ्रमरपदानि
द्वितीयाभ्रमरपदम् भ्रमरपदे भ्रमरपदानि
तृतीयाभ्रमरपदेन भ्रमरपदाभ्याम् भ्रमरपदैः
चतुर्थीभ्रमरपदाय भ्रमरपदाभ्याम् भ्रमरपदेभ्यः
पञ्चमीभ्रमरपदात् भ्रमरपदाभ्याम् भ्रमरपदेभ्यः
षष्ठीभ्रमरपदस्य भ्रमरपदयोः भ्रमरपदानाम्
सप्तमीभ्रमरपदे भ्रमरपदयोः भ्रमरपदेषु

समास भ्रमरपद

अव्यय ॰भ्रमरपदम् ॰भ्रमरपदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria