सुबन्तावली ?भ्रमरमारी

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रमरमारी भ्रमरमार्यौ भ्रमरमार्यः
सम्बोधनम्भ्रमरमारि भ्रमरमार्यौ भ्रमरमार्यः
द्वितीयाभ्रमरमारीम् भ्रमरमार्यौ भ्रमरमारीः
तृतीयाभ्रमरमार्या भ्रमरमारीभ्याम् भ्रमरमारीभिः
चतुर्थीभ्रमरमार्यै भ्रमरमारीभ्याम् भ्रमरमारीभ्यः
पञ्चमीभ्रमरमार्याः भ्रमरमारीभ्याम् भ्रमरमारीभ्यः
षष्ठीभ्रमरमार्याः भ्रमरमार्योः भ्रमरमारीणाम्
सप्तमीभ्रमरमार्याम् भ्रमरमार्योः भ्रमरमारीषु

समास भ्रमरमारि भ्रमरमारी

अव्यय ॰भ्रमरमारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria