सुबन्तावली ?भ्रमरजा

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रमरजा भ्रमरजे भ्रमरजाः
सम्बोधनम्भ्रमरजे भ्रमरजे भ्रमरजाः
द्वितीयाभ्रमरजाम् भ्रमरजे भ्रमरजाः
तृतीयाभ्रमरजया भ्रमरजाभ्याम् भ्रमरजाभिः
चतुर्थीभ्रमरजायै भ्रमरजाभ्याम् भ्रमरजाभ्यः
पञ्चमीभ्रमरजायाः भ्रमरजाभ्याम् भ्रमरजाभ्यः
षष्ठीभ्रमरजायाः भ्रमरजयोः भ्रमरजानाम्
सप्तमीभ्रमरजायाम् भ्रमरजयोः भ्रमरजासु

अव्यय ॰भ्रमरजम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria