सुबन्तावली ?भ्रमरबाधा

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रमरबाधा भ्रमरबाधे भ्रमरबाधाः
सम्बोधनम्भ्रमरबाधे भ्रमरबाधे भ्रमरबाधाः
द्वितीयाभ्रमरबाधाम् भ्रमरबाधे भ्रमरबाधाः
तृतीयाभ्रमरबाधया भ्रमरबाधाभ्याम् भ्रमरबाधाभिः
चतुर्थीभ्रमरबाधायै भ्रमरबाधाभ्याम् भ्रमरबाधाभ्यः
पञ्चमीभ्रमरबाधायाः भ्रमरबाधाभ्याम् भ्रमरबाधाभ्यः
षष्ठीभ्रमरबाधायाः भ्रमरबाधयोः भ्रमरबाधानाम्
सप्तमीभ्रमरबाधायाम् भ्रमरबाधयोः भ्रमरबाधासु

अव्यय ॰भ्रमरबाधम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria