Declension table of ?bhramantī

Deva

FeminineSingularDualPlural
Nominativebhramantī bhramantyau bhramantyaḥ
Vocativebhramanti bhramantyau bhramantyaḥ
Accusativebhramantīm bhramantyau bhramantīḥ
Instrumentalbhramantyā bhramantībhyām bhramantībhiḥ
Dativebhramantyai bhramantībhyām bhramantībhyaḥ
Ablativebhramantyāḥ bhramantībhyām bhramantībhyaḥ
Genitivebhramantyāḥ bhramantyoḥ bhramantīnām
Locativebhramantyām bhramantyoḥ bhramantīṣu

Compound bhramanti - bhramantī -

Adverb -bhramanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria