Declension table of bhramātmaka

Deva

NeuterSingularDualPlural
Nominativebhramātmakam bhramātmake bhramātmakāni
Vocativebhramātmaka bhramātmake bhramātmakāni
Accusativebhramātmakam bhramātmake bhramātmakāni
Instrumentalbhramātmakena bhramātmakābhyām bhramātmakaiḥ
Dativebhramātmakāya bhramātmakābhyām bhramātmakebhyaḥ
Ablativebhramātmakāt bhramātmakābhyām bhramātmakebhyaḥ
Genitivebhramātmakasya bhramātmakayoḥ bhramātmakānām
Locativebhramātmake bhramātmakayoḥ bhramātmakeṣu

Compound bhramātmaka -

Adverb -bhramātmakam -bhramātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria