Declension table of ?bhrakṣyantī

Deva

FeminineSingularDualPlural
Nominativebhrakṣyantī bhrakṣyantyau bhrakṣyantyaḥ
Vocativebhrakṣyanti bhrakṣyantyau bhrakṣyantyaḥ
Accusativebhrakṣyantīm bhrakṣyantyau bhrakṣyantīḥ
Instrumentalbhrakṣyantyā bhrakṣyantībhyām bhrakṣyantībhiḥ
Dativebhrakṣyantyai bhrakṣyantībhyām bhrakṣyantībhyaḥ
Ablativebhrakṣyantyāḥ bhrakṣyantībhyām bhrakṣyantībhyaḥ
Genitivebhrakṣyantyāḥ bhrakṣyantyoḥ bhrakṣyantīnām
Locativebhrakṣyantyām bhrakṣyantyoḥ bhrakṣyantīṣu

Compound bhrakṣyanti - bhrakṣyantī -

Adverb -bhrakṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria