Declension table of ?bhrakṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhrakṣyamāṇam bhrakṣyamāṇe bhrakṣyamāṇāni
Vocativebhrakṣyamāṇa bhrakṣyamāṇe bhrakṣyamāṇāni
Accusativebhrakṣyamāṇam bhrakṣyamāṇe bhrakṣyamāṇāni
Instrumentalbhrakṣyamāṇena bhrakṣyamāṇābhyām bhrakṣyamāṇaiḥ
Dativebhrakṣyamāṇāya bhrakṣyamāṇābhyām bhrakṣyamāṇebhyaḥ
Ablativebhrakṣyamāṇāt bhrakṣyamāṇābhyām bhrakṣyamāṇebhyaḥ
Genitivebhrakṣyamāṇasya bhrakṣyamāṇayoḥ bhrakṣyamāṇānām
Locativebhrakṣyamāṇe bhrakṣyamāṇayoḥ bhrakṣyamāṇeṣu

Compound bhrakṣyamāṇa -

Adverb -bhrakṣyamāṇam -bhrakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria