सुबन्तावली ?भ्रक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभ्रक्ष्यमाणः भ्रक्ष्यमाणौ भ्रक्ष्यमाणाः
सम्बोधनम्भ्रक्ष्यमाण भ्रक्ष्यमाणौ भ्रक्ष्यमाणाः
द्वितीयाभ्रक्ष्यमाणम् भ्रक्ष्यमाणौ भ्रक्ष्यमाणान्
तृतीयाभ्रक्ष्यमाणेन भ्रक्ष्यमाणाभ्याम् भ्रक्ष्यमाणैः भ्रक्ष्यमाणेभिः
चतुर्थीभ्रक्ष्यमाणाय भ्रक्ष्यमाणाभ्याम् भ्रक्ष्यमाणेभ्यः
पञ्चमीभ्रक्ष्यमाणात् भ्रक्ष्यमाणाभ्याम् भ्रक्ष्यमाणेभ्यः
षष्ठीभ्रक्ष्यमाणस्य भ्रक्ष्यमाणयोः भ्रक्ष्यमाणानाम्
सप्तमीभ्रक्ष्यमाणे भ्रक्ष्यमाणयोः भ्रक्ष्यमाणेषु

समास भ्रक्ष्यमाण

अव्यय ॰भ्रक्ष्यमाणम् ॰भ्रक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria