सुबन्तावली ?भ्रक्ष्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | भ्रक्ष्या | भ्रक्ष्ये | भ्रक्ष्याः |
सम्बोधनम् | भ्रक्ष्ये | भ्रक्ष्ये | भ्रक्ष्याः |
द्वितीया | भ्रक्ष्याम् | भ्रक्ष्ये | भ्रक्ष्याः |
तृतीया | भ्रक्ष्यया | भ्रक्ष्याभ्याम् | भ्रक्ष्याभिः |
चतुर्थी | भ्रक्ष्यायै | भ्रक्ष्याभ्याम् | भ्रक्ष्याभ्यः |
पञ्चमी | भ्रक्ष्यायाः | भ्रक्ष्याभ्याम् | भ्रक्ष्याभ्यः |
षष्ठी | भ्रक्ष्यायाः | भ्रक्ष्ययोः | भ्रक्ष्याणाम् |
सप्तमी | भ्रक्ष्यायाम् | भ्रक्ष्ययोः | भ्रक्ष्यासु |