Declension table of ?bhrakṣitavya

Deva

NeuterSingularDualPlural
Nominativebhrakṣitavyam bhrakṣitavye bhrakṣitavyāni
Vocativebhrakṣitavya bhrakṣitavye bhrakṣitavyāni
Accusativebhrakṣitavyam bhrakṣitavye bhrakṣitavyāni
Instrumentalbhrakṣitavyena bhrakṣitavyābhyām bhrakṣitavyaiḥ
Dativebhrakṣitavyāya bhrakṣitavyābhyām bhrakṣitavyebhyaḥ
Ablativebhrakṣitavyāt bhrakṣitavyābhyām bhrakṣitavyebhyaḥ
Genitivebhrakṣitavyasya bhrakṣitavyayoḥ bhrakṣitavyānām
Locativebhrakṣitavye bhrakṣitavyayoḥ bhrakṣitavyeṣu

Compound bhrakṣitavya -

Adverb -bhrakṣitavyam -bhrakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria