सुबन्तावली ?भ्रक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाभ्रक्षितव्यः भ्रक्षितव्यौ भ्रक्षितव्याः
सम्बोधनम्भ्रक्षितव्य भ्रक्षितव्यौ भ्रक्षितव्याः
द्वितीयाभ्रक्षितव्यम् भ्रक्षितव्यौ भ्रक्षितव्यान्
तृतीयाभ्रक्षितव्येन भ्रक्षितव्याभ्याम् भ्रक्षितव्यैः भ्रक्षितव्येभिः
चतुर्थीभ्रक्षितव्याय भ्रक्षितव्याभ्याम् भ्रक्षितव्येभ्यः
पञ्चमीभ्रक्षितव्यात् भ्रक्षितव्याभ्याम् भ्रक्षितव्येभ्यः
षष्ठीभ्रक्षितव्यस्य भ्रक्षितव्ययोः भ्रक्षितव्यानाम्
सप्तमीभ्रक्षितव्ये भ्रक्षितव्ययोः भ्रक्षितव्येषु

समास भ्रक्षितव्य

अव्यय ॰भ्रक्षितव्यम् ॰भ्रक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria