Declension table of ?bhrakṣitavat

Deva

NeuterSingularDualPlural
Nominativebhrakṣitavat bhrakṣitavantī bhrakṣitavatī bhrakṣitavanti
Vocativebhrakṣitavat bhrakṣitavantī bhrakṣitavatī bhrakṣitavanti
Accusativebhrakṣitavat bhrakṣitavantī bhrakṣitavatī bhrakṣitavanti
Instrumentalbhrakṣitavatā bhrakṣitavadbhyām bhrakṣitavadbhiḥ
Dativebhrakṣitavate bhrakṣitavadbhyām bhrakṣitavadbhyaḥ
Ablativebhrakṣitavataḥ bhrakṣitavadbhyām bhrakṣitavadbhyaḥ
Genitivebhrakṣitavataḥ bhrakṣitavatoḥ bhrakṣitavatām
Locativebhrakṣitavati bhrakṣitavatoḥ bhrakṣitavatsu

Adverb -bhrakṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria