सुबन्तावली ?भ्रक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रक्षिष्यन्ती भ्रक्षिष्यन्त्यौ भ्रक्षिष्यन्त्यः
सम्बोधनम्भ्रक्षिष्यन्ति भ्रक्षिष्यन्त्यौ भ्रक्षिष्यन्त्यः
द्वितीयाभ्रक्षिष्यन्तीम् भ्रक्षिष्यन्त्यौ भ्रक्षिष्यन्तीः
तृतीयाभ्रक्षिष्यन्त्या भ्रक्षिष्यन्तीभ्याम् भ्रक्षिष्यन्तीभिः
चतुर्थीभ्रक्षिष्यन्त्यै भ्रक्षिष्यन्तीभ्याम् भ्रक्षिष्यन्तीभ्यः
पञ्चमीभ्रक्षिष्यन्त्याः भ्रक्षिष्यन्तीभ्याम् भ्रक्षिष्यन्तीभ्यः
षष्ठीभ्रक्षिष्यन्त्याः भ्रक्षिष्यन्त्योः भ्रक्षिष्यन्तीनाम्
सप्तमीभ्रक्षिष्यन्त्याम् भ्रक्षिष्यन्त्योः भ्रक्षिष्यन्तीषु

समास भ्रक्षिष्यन्ति भ्रक्षिष्यन्ती

अव्यय ॰भ्रक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria