सुबन्तावली ?भ्रक्षिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाभ्रक्षिष्यमाणः भ्रक्षिष्यमाणौ भ्रक्षिष्यमाणाः
सम्बोधनम्भ्रक्षिष्यमाण भ्रक्षिष्यमाणौ भ्रक्षिष्यमाणाः
द्वितीयाभ्रक्षिष्यमाणम् भ्रक्षिष्यमाणौ भ्रक्षिष्यमाणान्
तृतीयाभ्रक्षिष्यमाणेन भ्रक्षिष्यमाणाभ्याम् भ्रक्षिष्यमाणैः भ्रक्षिष्यमाणेभिः
चतुर्थीभ्रक्षिष्यमाणाय भ्रक्षिष्यमाणाभ्याम् भ्रक्षिष्यमाणेभ्यः
पञ्चमीभ्रक्षिष्यमाणात् भ्रक्षिष्यमाणाभ्याम् भ्रक्षिष्यमाणेभ्यः
षष्ठीभ्रक्षिष्यमाणस्य भ्रक्षिष्यमाणयोः भ्रक्षिष्यमाणानाम्
सप्तमीभ्रक्षिष्यमाणे भ्रक्षिष्यमाणयोः भ्रक्षिष्यमाणेषु

समास भ्रक्षिष्यमाण

अव्यय ॰भ्रक्षिष्यमाणम् ॰भ्रक्षिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria