Declension table of ?bhrakṣantī

Deva

FeminineSingularDualPlural
Nominativebhrakṣantī bhrakṣantyau bhrakṣantyaḥ
Vocativebhrakṣanti bhrakṣantyau bhrakṣantyaḥ
Accusativebhrakṣantīm bhrakṣantyau bhrakṣantīḥ
Instrumentalbhrakṣantyā bhrakṣantībhyām bhrakṣantībhiḥ
Dativebhrakṣantyai bhrakṣantībhyām bhrakṣantībhyaḥ
Ablativebhrakṣantyāḥ bhrakṣantībhyām bhrakṣantībhyaḥ
Genitivebhrakṣantyāḥ bhrakṣantyoḥ bhrakṣantīnām
Locativebhrakṣantyām bhrakṣantyoḥ bhrakṣantīṣu

Compound bhrakṣanti - bhrakṣantī -

Adverb -bhrakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria