Declension table of bhrakṣamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrakṣamāṇā | bhrakṣamāṇe | bhrakṣamāṇāḥ |
Vocative | bhrakṣamāṇe | bhrakṣamāṇe | bhrakṣamāṇāḥ |
Accusative | bhrakṣamāṇām | bhrakṣamāṇe | bhrakṣamāṇāḥ |
Instrumental | bhrakṣamāṇayā | bhrakṣamāṇābhyām | bhrakṣamāṇābhiḥ |
Dative | bhrakṣamāṇāyai | bhrakṣamāṇābhyām | bhrakṣamāṇābhyaḥ |
Ablative | bhrakṣamāṇāyāḥ | bhrakṣamāṇābhyām | bhrakṣamāṇābhyaḥ |
Genitive | bhrakṣamāṇāyāḥ | bhrakṣamāṇayoḥ | bhrakṣamāṇānām |
Locative | bhrakṣamāṇāyām | bhrakṣamāṇayoḥ | bhrakṣamāṇāsu |