सुबन्तावली ?भ्रातृव्यसहन

Roma

नपुंसकम्एकद्विबहु
प्रथमाभ्रातृव्यसहनम् भ्रातृव्यसहने भ्रातृव्यसहनानि
सम्बोधनम्भ्रातृव्यसहन भ्रातृव्यसहने भ्रातृव्यसहनानि
द्वितीयाभ्रातृव्यसहनम् भ्रातृव्यसहने भ्रातृव्यसहनानि
तृतीयाभ्रातृव्यसहनेन भ्रातृव्यसहनाभ्याम् भ्रातृव्यसहनैः
चतुर्थीभ्रातृव्यसहनाय भ्रातृव्यसहनाभ्याम् भ्रातृव्यसहनेभ्यः
पञ्चमीभ्रातृव्यसहनात् भ्रातृव्यसहनाभ्याम् भ्रातृव्यसहनेभ्यः
षष्ठीभ्रातृव्यसहनस्य भ्रातृव्यसहनयोः भ्रातृव्यसहनानाम्
सप्तमीभ्रातृव्यसहने भ्रातृव्यसहनयोः भ्रातृव्यसहनेषु

समास भ्रातृव्यसहन

अव्यय ॰भ्रातृव्यसहनम् ॰भ्रातृव्यसहनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria