सुबन्तावली ?भ्रातृव्यहन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाभ्रातृव्यहः भ्रातृव्यह्णी भ्रातृव्यहणी भ्रातृव्यहाणि
सम्बोधनम्भ्रातृव्यहः भ्रातृव्यह्णी भ्रातृव्यहणी भ्रातृव्यहाणि
द्वितीयाभ्रातृव्यहः भ्रातृव्यह्णी भ्रातृव्यहणी भ्रातृव्यहाणि
तृतीयाभ्रातृव्यह्णा भ्रातृव्यहोभ्याम् भ्रातृव्यहोभिः
चतुर्थीभ्रातृव्यह्णे भ्रातृव्यहोभ्याम् भ्रातृव्यहोभ्यः
पञ्चमीभ्रातृव्यह्णः भ्रातृव्यहोभ्याम् भ्रातृव्यहोभ्यः
षष्ठीभ्रातृव्यह्णः भ्रातृव्यह्णोः भ्रातृव्यह्णाम्
सप्तमीभ्रातृव्यह्णि भ्रातृव्यहणि भ्रातृव्यह्णोः भ्रातृव्यहःसु

समास भ्रातृव्यहर् भ्रातृव्यहस्

अव्यय ॰भ्रातृव्यहर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria