सुबन्तावली ?भ्रातृव्यघ्नी

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रातृव्यघ्नी भ्रातृव्यघ्न्यौ भ्रातृव्यघ्न्यः
सम्बोधनम्भ्रातृव्यघ्नि भ्रातृव्यघ्न्यौ भ्रातृव्यघ्न्यः
द्वितीयाभ्रातृव्यघ्नीम् भ्रातृव्यघ्न्यौ भ्रातृव्यघ्नीः
तृतीयाभ्रातृव्यघ्न्या भ्रातृव्यघ्नीभ्याम् भ्रातृव्यघ्नीभिः
चतुर्थीभ्रातृव्यघ्न्यै भ्रातृव्यघ्नीभ्याम् भ्रातृव्यघ्नीभ्यः
पञ्चमीभ्रातृव्यघ्न्याः भ्रातृव्यघ्नीभ्याम् भ्रातृव्यघ्नीभ्यः
षष्ठीभ्रातृव्यघ्न्याः भ्रातृव्यघ्न्योः भ्रातृव्यघ्नीनाम्
सप्तमीभ्रातृव्यघ्न्याम् भ्रातृव्यघ्न्योः भ्रातृव्यघ्नीषु

समास भ्रातृव्यघ्नि भ्रातृव्यघ्नी

अव्यय ॰भ्रातृव्यघ्नि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria