सुबन्तावली ?भ्रातृव्यापनुत्ति

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रातृव्यापनुत्तिः भ्रातृव्यापनुत्ती भ्रातृव्यापनुत्तयः
सम्बोधनम्भ्रातृव्यापनुत्ते भ्रातृव्यापनुत्ती भ्रातृव्यापनुत्तयः
द्वितीयाभ्रातृव्यापनुत्तिम् भ्रातृव्यापनुत्ती भ्रातृव्यापनुत्तीः
तृतीयाभ्रातृव्यापनुत्त्या भ्रातृव्यापनुत्तिभ्याम् भ्रातृव्यापनुत्तिभिः
चतुर्थीभ्रातृव्यापनुत्त्यै भ्रातृव्यापनुत्तये भ्रातृव्यापनुत्तिभ्याम् भ्रातृव्यापनुत्तिभ्यः
पञ्चमीभ्रातृव्यापनुत्त्याः भ्रातृव्यापनुत्तेः भ्रातृव्यापनुत्तिभ्याम् भ्रातृव्यापनुत्तिभ्यः
षष्ठीभ्रातृव्यापनुत्त्याः भ्रातृव्यापनुत्तेः भ्रातृव्यापनुत्त्योः भ्रातृव्यापनुत्तीनाम्
सप्तमीभ्रातृव्यापनुत्त्याम् भ्रातृव्यापनुत्तौ भ्रातृव्यापनुत्त्योः भ्रातृव्यापनुत्तिषु

समास भ्रातृव्यापनुत्ति

अव्यय ॰भ्रातृव्यापनुत्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria