सुबन्तावली ?भ्रातृपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाभ्रातृपुत्रः भ्रातृपुत्रौ भ्रातृपुत्राः
सम्बोधनम्भ्रातृपुत्र भ्रातृपुत्रौ भ्रातृपुत्राः
द्वितीयाभ्रातृपुत्रम् भ्रातृपुत्रौ भ्रातृपुत्रान्
तृतीयाभ्रातृपुत्रेण भ्रातृपुत्राभ्याम् भ्रातृपुत्रैः भ्रातृपुत्रेभिः
चतुर्थीभ्रातृपुत्राय भ्रातृपुत्राभ्याम् भ्रातृपुत्रेभ्यः
पञ्चमीभ्रातृपुत्रात् भ्रातृपुत्राभ्याम् भ्रातृपुत्रेभ्यः
षष्ठीभ्रातृपुत्रस्य भ्रातृपुत्रयोः भ्रातृपुत्राणाम्
सप्तमीभ्रातृपुत्रे भ्रातृपुत्रयोः भ्रातृपुत्रेषु

समास भ्रातृपुत्र

अव्यय ॰भ्रातृपुत्रम् ॰भ्रातृपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria