सुबन्तावली ?भ्रातृगन्धिक

Roma

पुमान्एकद्विबहु
प्रथमाभ्रातृगन्धिकः भ्रातृगन्धिकौ भ्रातृगन्धिकाः
सम्बोधनम्भ्रातृगन्धिक भ्रातृगन्धिकौ भ्रातृगन्धिकाः
द्वितीयाभ्रातृगन्धिकम् भ्रातृगन्धिकौ भ्रातृगन्धिकान्
तृतीयाभ्रातृगन्धिकेन भ्रातृगन्धिकाभ्याम् भ्रातृगन्धिकैः भ्रातृगन्धिकेभिः
चतुर्थीभ्रातृगन्धिकाय भ्रातृगन्धिकाभ्याम् भ्रातृगन्धिकेभ्यः
पञ्चमीभ्रातृगन्धिकात् भ्रातृगन्धिकाभ्याम् भ्रातृगन्धिकेभ्यः
षष्ठीभ्रातृगन्धिकस्य भ्रातृगन्धिकयोः भ्रातृगन्धिकानाम्
सप्तमीभ्रातृगन्धिके भ्रातृगन्धिकयोः भ्रातृगन्धिकेषु

समास भ्रातृगन्धिक

अव्यय ॰भ्रातृगन्धिकम् ॰भ्रातृगन्धिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria