सुबन्तावली ?भ्रातृद्वितीया

Roma

स्त्रीएकद्विबहु
प्रथमाभ्रातृद्वितीया भ्रातृद्वितीये भ्रातृद्वितीयाः
सम्बोधनम्भ्रातृद्वितीये भ्रातृद्वितीये भ्रातृद्वितीयाः
द्वितीयाभ्रातृद्वितीयाम् भ्रातृद्वितीये भ्रातृद्वितीयाः
तृतीयाभ्रातृद्वितीयया भ्रातृद्वितीयाभ्याम् भ्रातृद्वितीयाभिः
चतुर्थीभ्रातृद्वितीयायै भ्रातृद्वितीयाभ्याम् भ्रातृद्वितीयाभ्यः
पञ्चमीभ्रातृद्वितीयायाः भ्रातृद्वितीयाभ्याम् भ्रातृद्वितीयाभ्यः
षष्ठीभ्रातृद्वितीयायाः भ्रातृद्वितीययोः भ्रातृद्वितीयानाम्
सप्तमीभ्रातृद्वितीयायाम् भ्रातृद्वितीययोः भ्रातृद्वितीयासु

अव्यय ॰भ्रातृद्वितीयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria