Declension table of ?bhrāntavatī

Deva

FeminineSingularDualPlural
Nominativebhrāntavatī bhrāntavatyau bhrāntavatyaḥ
Vocativebhrāntavati bhrāntavatyau bhrāntavatyaḥ
Accusativebhrāntavatīm bhrāntavatyau bhrāntavatīḥ
Instrumentalbhrāntavatyā bhrāntavatībhyām bhrāntavatībhiḥ
Dativebhrāntavatyai bhrāntavatībhyām bhrāntavatībhyaḥ
Ablativebhrāntavatyāḥ bhrāntavatībhyām bhrāntavatībhyaḥ
Genitivebhrāntavatyāḥ bhrāntavatyoḥ bhrāntavatīnām
Locativebhrāntavatyām bhrāntavatyoḥ bhrāntavatīṣu

Compound bhrāntavati - bhrāntavatī -

Adverb -bhrāntavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria