Declension table of bhrānta

Deva

MasculineSingularDualPlural
Nominativebhrāntaḥ bhrāntau bhrāntāḥ
Vocativebhrānta bhrāntau bhrāntāḥ
Accusativebhrāntam bhrāntau bhrāntān
Instrumentalbhrāntena bhrāntābhyām bhrāntaiḥ bhrāntebhiḥ
Dativebhrāntāya bhrāntābhyām bhrāntebhyaḥ
Ablativebhrāntāt bhrāntābhyām bhrāntebhyaḥ
Genitivebhrāntasya bhrāntayoḥ bhrāntānām
Locativebhrānte bhrāntayoḥ bhrānteṣu

Compound bhrānta -

Adverb -bhrāntam -bhrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria