Declension table of ?bhrāmyamāṇa

Deva

MasculineSingularDualPlural
Nominativebhrāmyamāṇaḥ bhrāmyamāṇau bhrāmyamāṇāḥ
Vocativebhrāmyamāṇa bhrāmyamāṇau bhrāmyamāṇāḥ
Accusativebhrāmyamāṇam bhrāmyamāṇau bhrāmyamāṇān
Instrumentalbhrāmyamāṇena bhrāmyamāṇābhyām bhrāmyamāṇaiḥ bhrāmyamāṇebhiḥ
Dativebhrāmyamāṇāya bhrāmyamāṇābhyām bhrāmyamāṇebhyaḥ
Ablativebhrāmyamāṇāt bhrāmyamāṇābhyām bhrāmyamāṇebhyaḥ
Genitivebhrāmyamāṇasya bhrāmyamāṇayoḥ bhrāmyamāṇānām
Locativebhrāmyamāṇe bhrāmyamāṇayoḥ bhrāmyamāṇeṣu

Compound bhrāmyamāṇa -

Adverb -bhrāmyamāṇam -bhrāmyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria