Declension table of ?bhrāmitavatī

Deva

FeminineSingularDualPlural
Nominativebhrāmitavatī bhrāmitavatyau bhrāmitavatyaḥ
Vocativebhrāmitavati bhrāmitavatyau bhrāmitavatyaḥ
Accusativebhrāmitavatīm bhrāmitavatyau bhrāmitavatīḥ
Instrumentalbhrāmitavatyā bhrāmitavatībhyām bhrāmitavatībhiḥ
Dativebhrāmitavatyai bhrāmitavatībhyām bhrāmitavatībhyaḥ
Ablativebhrāmitavatyāḥ bhrāmitavatībhyām bhrāmitavatībhyaḥ
Genitivebhrāmitavatyāḥ bhrāmitavatyoḥ bhrāmitavatīnām
Locativebhrāmitavatyām bhrāmitavatyoḥ bhrāmitavatīṣu

Compound bhrāmitavati - bhrāmitavatī -

Adverb -bhrāmitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria