Declension table of ?bhrāmitavat

Deva

NeuterSingularDualPlural
Nominativebhrāmitavat bhrāmitavantī bhrāmitavatī bhrāmitavanti
Vocativebhrāmitavat bhrāmitavantī bhrāmitavatī bhrāmitavanti
Accusativebhrāmitavat bhrāmitavantī bhrāmitavatī bhrāmitavanti
Instrumentalbhrāmitavatā bhrāmitavadbhyām bhrāmitavadbhiḥ
Dativebhrāmitavate bhrāmitavadbhyām bhrāmitavadbhyaḥ
Ablativebhrāmitavataḥ bhrāmitavadbhyām bhrāmitavadbhyaḥ
Genitivebhrāmitavataḥ bhrāmitavatoḥ bhrāmitavatām
Locativebhrāmitavati bhrāmitavatoḥ bhrāmitavatsu

Adverb -bhrāmitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria