Declension table of ?bhrāmitavat

Deva

MasculineSingularDualPlural
Nominativebhrāmitavān bhrāmitavantau bhrāmitavantaḥ
Vocativebhrāmitavan bhrāmitavantau bhrāmitavantaḥ
Accusativebhrāmitavantam bhrāmitavantau bhrāmitavataḥ
Instrumentalbhrāmitavatā bhrāmitavadbhyām bhrāmitavadbhiḥ
Dativebhrāmitavate bhrāmitavadbhyām bhrāmitavadbhyaḥ
Ablativebhrāmitavataḥ bhrāmitavadbhyām bhrāmitavadbhyaḥ
Genitivebhrāmitavataḥ bhrāmitavatoḥ bhrāmitavatām
Locativebhrāmitavati bhrāmitavatoḥ bhrāmitavatsu

Compound bhrāmitavat -

Adverb -bhrāmitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria