Declension table of ?bhrāmita

Deva

NeuterSingularDualPlural
Nominativebhrāmitam bhrāmite bhrāmitāni
Vocativebhrāmita bhrāmite bhrāmitāni
Accusativebhrāmitam bhrāmite bhrāmitāni
Instrumentalbhrāmitena bhrāmitābhyām bhrāmitaiḥ
Dativebhrāmitāya bhrāmitābhyām bhrāmitebhyaḥ
Ablativebhrāmitāt bhrāmitābhyām bhrāmitebhyaḥ
Genitivebhrāmitasya bhrāmitayoḥ bhrāmitānām
Locativebhrāmite bhrāmitayoḥ bhrāmiteṣu

Compound bhrāmita -

Adverb -bhrāmitam -bhrāmitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria