सुबन्तावली ?भ्रामयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाभ्रामयितव्यः भ्रामयितव्यौ भ्रामयितव्याः
सम्बोधनम्भ्रामयितव्य भ्रामयितव्यौ भ्रामयितव्याः
द्वितीयाभ्रामयितव्यम् भ्रामयितव्यौ भ्रामयितव्यान्
तृतीयाभ्रामयितव्येन भ्रामयितव्याभ्याम् भ्रामयितव्यैः भ्रामयितव्येभिः
चतुर्थीभ्रामयितव्याय भ्रामयितव्याभ्याम् भ्रामयितव्येभ्यः
पञ्चमीभ्रामयितव्यात् भ्रामयितव्याभ्याम् भ्रामयितव्येभ्यः
षष्ठीभ्रामयितव्यस्य भ्रामयितव्ययोः भ्रामयितव्यानाम्
सप्तमीभ्रामयितव्ये भ्रामयितव्ययोः भ्रामयितव्येषु

समास भ्रामयितव्य

अव्यय ॰भ्रामयितव्यम् ॰भ्रामयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria