Declension table of ?bhrāmayitavya

Deva

MasculineSingularDualPlural
Nominativebhrāmayitavyaḥ bhrāmayitavyau bhrāmayitavyāḥ
Vocativebhrāmayitavya bhrāmayitavyau bhrāmayitavyāḥ
Accusativebhrāmayitavyam bhrāmayitavyau bhrāmayitavyān
Instrumentalbhrāmayitavyena bhrāmayitavyābhyām bhrāmayitavyaiḥ bhrāmayitavyebhiḥ
Dativebhrāmayitavyāya bhrāmayitavyābhyām bhrāmayitavyebhyaḥ
Ablativebhrāmayitavyāt bhrāmayitavyābhyām bhrāmayitavyebhyaḥ
Genitivebhrāmayitavyasya bhrāmayitavyayoḥ bhrāmayitavyānām
Locativebhrāmayitavye bhrāmayitavyayoḥ bhrāmayitavyeṣu

Compound bhrāmayitavya -

Adverb -bhrāmayitavyam -bhrāmayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria