Declension table of ?bhrāmayiṣyantī

Deva

FeminineSingularDualPlural
Nominativebhrāmayiṣyantī bhrāmayiṣyantyau bhrāmayiṣyantyaḥ
Vocativebhrāmayiṣyanti bhrāmayiṣyantyau bhrāmayiṣyantyaḥ
Accusativebhrāmayiṣyantīm bhrāmayiṣyantyau bhrāmayiṣyantīḥ
Instrumentalbhrāmayiṣyantyā bhrāmayiṣyantībhyām bhrāmayiṣyantībhiḥ
Dativebhrāmayiṣyantyai bhrāmayiṣyantībhyām bhrāmayiṣyantībhyaḥ
Ablativebhrāmayiṣyantyāḥ bhrāmayiṣyantībhyām bhrāmayiṣyantībhyaḥ
Genitivebhrāmayiṣyantyāḥ bhrāmayiṣyantyoḥ bhrāmayiṣyantīnām
Locativebhrāmayiṣyantyām bhrāmayiṣyantyoḥ bhrāmayiṣyantīṣu

Compound bhrāmayiṣyanti - bhrāmayiṣyantī -

Adverb -bhrāmayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria