Declension table of ?bhrāmayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativebhrāmayiṣyamāṇā bhrāmayiṣyamāṇe bhrāmayiṣyamāṇāḥ
Vocativebhrāmayiṣyamāṇe bhrāmayiṣyamāṇe bhrāmayiṣyamāṇāḥ
Accusativebhrāmayiṣyamāṇām bhrāmayiṣyamāṇe bhrāmayiṣyamāṇāḥ
Instrumentalbhrāmayiṣyamāṇayā bhrāmayiṣyamāṇābhyām bhrāmayiṣyamāṇābhiḥ
Dativebhrāmayiṣyamāṇāyai bhrāmayiṣyamāṇābhyām bhrāmayiṣyamāṇābhyaḥ
Ablativebhrāmayiṣyamāṇāyāḥ bhrāmayiṣyamāṇābhyām bhrāmayiṣyamāṇābhyaḥ
Genitivebhrāmayiṣyamāṇāyāḥ bhrāmayiṣyamāṇayoḥ bhrāmayiṣyamāṇānām
Locativebhrāmayiṣyamāṇāyām bhrāmayiṣyamāṇayoḥ bhrāmayiṣyamāṇāsu

Adverb -bhrāmayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria