Declension table of ?bhrāmayamāṇa

Deva

NeuterSingularDualPlural
Nominativebhrāmayamāṇam bhrāmayamāṇe bhrāmayamāṇāni
Vocativebhrāmayamāṇa bhrāmayamāṇe bhrāmayamāṇāni
Accusativebhrāmayamāṇam bhrāmayamāṇe bhrāmayamāṇāni
Instrumentalbhrāmayamāṇena bhrāmayamāṇābhyām bhrāmayamāṇaiḥ
Dativebhrāmayamāṇāya bhrāmayamāṇābhyām bhrāmayamāṇebhyaḥ
Ablativebhrāmayamāṇāt bhrāmayamāṇābhyām bhrāmayamāṇebhyaḥ
Genitivebhrāmayamāṇasya bhrāmayamāṇayoḥ bhrāmayamāṇānām
Locativebhrāmayamāṇe bhrāmayamāṇayoḥ bhrāmayamāṇeṣu

Compound bhrāmayamāṇa -

Adverb -bhrāmayamāṇam -bhrāmayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria