Declension table of ?bhrāmaṇīya

Deva

NeuterSingularDualPlural
Nominativebhrāmaṇīyam bhrāmaṇīye bhrāmaṇīyāni
Vocativebhrāmaṇīya bhrāmaṇīye bhrāmaṇīyāni
Accusativebhrāmaṇīyam bhrāmaṇīye bhrāmaṇīyāni
Instrumentalbhrāmaṇīyena bhrāmaṇīyābhyām bhrāmaṇīyaiḥ
Dativebhrāmaṇīyāya bhrāmaṇīyābhyām bhrāmaṇīyebhyaḥ
Ablativebhrāmaṇīyāt bhrāmaṇīyābhyām bhrāmaṇīyebhyaḥ
Genitivebhrāmaṇīyasya bhrāmaṇīyayoḥ bhrāmaṇīyānām
Locativebhrāmaṇīye bhrāmaṇīyayoḥ bhrāmaṇīyeṣu

Compound bhrāmaṇīya -

Adverb -bhrāmaṇīyam -bhrāmaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria