Declension table of ?bhrājitavya

Deva

NeuterSingularDualPlural
Nominativebhrājitavyam bhrājitavye bhrājitavyāni
Vocativebhrājitavya bhrājitavye bhrājitavyāni
Accusativebhrājitavyam bhrājitavye bhrājitavyāni
Instrumentalbhrājitavyena bhrājitavyābhyām bhrājitavyaiḥ
Dativebhrājitavyāya bhrājitavyābhyām bhrājitavyebhyaḥ
Ablativebhrājitavyāt bhrājitavyābhyām bhrājitavyebhyaḥ
Genitivebhrājitavyasya bhrājitavyayoḥ bhrājitavyānām
Locativebhrājitavye bhrājitavyayoḥ bhrājitavyeṣu

Compound bhrājitavya -

Adverb -bhrājitavyam -bhrājitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria